SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । ५३ ॥२॥ नेर्मादापतपदनदगदवपीवहीशमूग्यातिवातिदातिप्सातिस्यतिहन्तिदेग्धौ २-३-७९॥ अदुरुपसर्गान्तस्थाद्रादेः परस्यैषां सप्तदशानां संबन्धिनो नेरुपसर्गस्य नो णः स्यात् । प्रणिपतति ।। दुर् १0२ ५स तेमा अन्तर् शमा २२ र ५ है * १ थी ५२ नि५गपू४ भा. दा. पत, पद्, नद् गद्, वप्, वहू, शम्, चि, या, वा, द्रा, प्सा, सेो हन् भर दिह मा सत्तर धातु समधि नि सना न् नो ण याय है. प्रणिपतति नि न न नो ण थय। असगर * qg લાવવા માટે લીધે છે. ॥८३॥ लुदिातादिपुष्यादेः परस्मै ३-४-६४॥ लुदितो द्युतादेः पुष्यादेव परस्मैपदेऽद्यतन्यामा स्यात् । ल इतवाणा धुतादि धातु तथा पुष् विगेरे पुष्यादि ધાતુઓથી પરૌપદમાં અદ્યતની માં બહુ પ્રત્યય થાય છે. પત ધાતુને પપ્ત આદેશ અદ્યતનીમાં થઈ જાય છે માટે દાખલા નીચેના સૂત્રમાં બતાવાશે.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy