SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । ५९ વ્યંજનાન્ત ધાતુથી પઐપદના વિષયમાં અનિદ સિપૂ પ્રત્યયપર છતા સમાન સ્વરની વૃધ્ધિ થાય છે. त्यज + सिच + त् ३-४-५३ ४-३-६५ थी अत्यज + सच् ईत् + त् ४-३-४५ थी अत्याज + सीत् अव्याग् + सीत् २-१-८६ अव्याकू + सीत् १-३-५० अत्याक्षीत् २-३-१५ ॥७९॥ धुड् हूस्वाल्लुगनिटस्तथोः ४-३-७० घुडन्तात् त्वान्स्तच्च घातेाः परस्यानिटः सिंचस्तादौ थादौ च लुक् स्यात् । अत्याक्ताम् अत्याक्षुः । अत्याक्षीः । अत्याक्ष्म ५ । દ્ગ વ્યજનાન્ત ધાતુથી તેમજ હ્રસ્વ સ્વરાન્તધાતુથી પર अनिद सिच प्रत्ययन। त् अराहि भने २४राहि प्रत्यय परमां रहता थाय छे. अत्याक्ताम् त अराहि प्रत्यय छे भाटे सिचू नो बोय ४- ३-७० था सिच नो बोय ४२वाने। આકીની સાધિનીકા સરળ છે. આ ॥ ८० ॥ णिति ४-३-५०१. ञिति णिति च परे घातेारुपान्त्यस्वातो वृद्धिः स्यात् । • तत्याज तत्यजतुः । तत्यजिथ व्रत्यक्थ ६ । त्यज्यात् ७ । 1.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy