SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे ॥७७॥ अनातो नश्चान्त ऋदाद्यशौ संयोगस्य ४।१९६ ॥ ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्यादेरत आत्स्थानादन्यस्य आः स्यात् कृतातो नोन्तश्च । आनर्च आनचतुः आनछुः ६ अात् ७ । अचिंता ८ । अचिष्यति ९ । आचिष्यत १० । त्यज हानौ त्यजति ।। - * माहिवाणाधातु, अश थातु भने सयोगान्त यातुन પક્ષામાં દ્વિવથ ચે છતે પૂર્વનાં ને મા થાય છે. અને તે કરાયેલા ૩ થી ૫ર અખ્ત થાય છે. अर्च अर्च+ णवू ४-१-४४ अ + अच + णव ४-१-६९ थी आनर्च मे प्रमाणे आनर्चतुः, आनर्चुः अर्यात् माशी ધસ્તની, ભવિષ્યતિ અને ક્રિયાતિપત્તિમાં ४/४/३२ थी इद auी अर्चिता विगेरे सिध्य ४६. व्यज धातुन ३यो शित् यारेय मा त्यजति विगेरे ॥७८॥ व्यञ्जनानामनिटि ४।३।४५ ॥ । व्यञ्जनान्तस्य धातोः । परमैस्पद विषयेऽनिटि सिचि समानस्य वृद्धिः स्यात् । चजः कगमिति जस्य गत्वे, अघोषे प्रथमो शिट इति गस्य कत्वे, नाम्यन्तस्थेति सस्य षत्वे, अत्याक्षीत् ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy