________________
३४८
हैमलघुप्रक्रियाव्याकरणे त्ययादेशे, पतयालुः । स्पृहयालुः ।
सन्नत धातुथी भिक्ष तथा आशंस धातुथी उ प्रत्यय थाय छे. लभ् + शन् + उ ४-१-२९ थी अन इ लिप्सुः, भिक्षुः, ५-२-३५ थी विशरारुः, वन्दारुः, ५-२-३७ थी शयालु, ४-३-८५ थी अय् पतयालु, स्पृह्यालुः,
॥११५॥ ङौ सासहिवावहिचाचलिपापतिः
॥ सनिचक्रिदधिजज्ञिनेमिः ५।२६३९।। एते ङयन्ता निपाताः । (शकमगमहनवृषभूस्थ उकण्) (लषपतपदस्तथा) शारुकः कामुकः । अभिलाषुकः ।
यङन्त सेवा कि प्रत्यांत सवा सासहि, चाचलि भने पापति श निपातन ४२१य छे. અનુક્રમે ખૂબ સહન કરનારો ખૂબ ચાલનાર અને વારંવાર ५.नारी, ५-२-२९ थी यारेय शो स्त्रमा माया प्रमाणे नियातन ४राय छे. ५-२-८० थी शारुक, कामुक, ५-२-४१ थी अमिलाषुफः,
॥११६|| द्रमक्रमो यङः ५२१४६॥ यङन्ताभ्यामाम्यामनः स्यात् । दन्द्रमणः चक्रमणः । . यन्त सेवा द्रम् भने क्रम थातुमाने अन प्रत्यय थाय छे.