________________
कृदन्तप्रक्रिया ।
३४७. भ्राजिष्णुः । अलंकरिष्णुः । निराकरिडणुः । भविष्णुः सहिष्णुः । रोचिष्णुः । वतिष्णुः । वर्धिष्णुः । चरिष्णुः । प्रजनिष्णुः । अपत्रपिष्णुः ।
शीलादि अर्थमा तभान भ्राजू विगेरे ११ थातुमान.. इष्णु प्रत्यय थाय छे. भ्राजते इति एवं शीलं मा वि तथा मा स२॥ छ.. ॥११३॥ उदः पचिपतिपदिमदेः ५।२।२९।।
उत्पूर्वेभ्य एभ्य इष्णुः स्यात् । उत्पचिष्णुः । (भूजेः ष्णुक्) भूष्णुः । जिष्णुः । (स्थाग्लाम्लापचिपग्मृिजिक्षेः स्नुः) स्थास्नुः। ग्लास्नुः म्लास्नुः । पक्षणुः । परिमाणुः । क्षेष्णुः । (सिगृधिधृषिक्षिपः क्रुः) त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ।
उद् सगथी ५२मा २७सा पचू, पत, पद् अने मद् ધાતુથી રૂભુ પ્રત્યય થાય છે. उत्पविष्णु, ५-२-३० थी भूष्णु, जिष्णुः, ५-२-३९ थी स्थास्नु, ग्लास्नु त्यहि ५-२-३२ थी त्रस्नु, गृध्नुः
॥११४॥ सभिक्षाशंसेरुः ५॥२॥३३॥ सनन्ताद्भिक्षाशंसिभ्यां च उः स्यात् । लिप्सुः । भिक्षुः। आशंसुः। (शवन्देगरुः) विशरारुः । वन्दारुः । (शीश्रद्धा-- निदातन्द्रादपिपतिगृहिस्पृहेरालुः) शयालुः । आमन्ताल्वाय्ये--