________________
कृदन्तप्रक्रिया |
||४४|| दुहेधः || १ | १४५ ॥
नाभ्रः पराद् दुहेडुधः स्यात् । कामदुधा । નામથી પરમાં રહેલ દુર્દૂ ધાતુથી દુધ થાય છે. कामान दोग्धि इति कामदुधा
३२१
काम +टुह+दुध डित्यनयस्वराहेः थी उहू नो बोय कामदुधा, ||४५ ॥ भजेा विणू ५।१।१४६ ॥
नाम्नः पराद्रजो विणू स्यात् । अर्द्ध भजतीति अर्द्धभाक् । नाभथी परमां रसा भजू धातुथी विण थाय छे. अर्ध भजति इति अर्धभाक् णू इत छे. तेथी भिणति थी वृद्धि, चजाकगम् थी ग थथे। घुटस्तृतीया विरामे पाथी अर्धभाक् ||४६ || मन्वन्क्वनि विच् ५।१।१४७ ।। ववचिन्नोम्रः पराद्धातोरेते यथालक्ष्यं स्युः । सुदामा
नामथी परमां रडेसा धातुयाने ४२४ मन, वन, क्वनिप्, बिचू भने क्वचिद् प्रत्यये। थाय छे. सुष्ठु ददाति इति सुमन् २-४-४५ थी सि नो बोय १-४-८५ थी हीघ्र सुदामा मन्युं प्रथभा श्रेष्ठवयन.
||४७|| वन्या पञ्चमस्य ४२२६५॥
वनि पञ्चमस्य आङ् स्यात् । विजायते इति विजावा । क्वनिप् सुघीवा । विचू शुभंयाः ।
ધાતુને અંતે રહેલા પાંચમાં અક્ષરના વન પ્રત્યય २१