________________
३२०
हैमलघुप्रक्रियाव्याकरणे ધાતુને કરણ અર્થમાં ઉત્તર પ્રત્યય થાય છે. अनमः नमः क्रियते अनेन इति न करणं धुतम् मन्तवाणानi marwi सुननकरण ॥४२॥ नाम्ना गमः खड्डौ च विहायस्तु विहः
५।१।१३१ ।। नानः पराद् गमे खड्डखाः स्युः बिहायसो विहश्च । तुरङ्गा विहङ्गः । तुरगः विहगः । तुरङ्गमः विहङ्गमः।
नामयी ५२मां रखे। गम् धातुथी खड्, ड, भने ख પ્રત્યય થાય છે અને વિહાયસ શબ્દને વિહૂ આદેશ થાય છે. तुरः गच्छति इति तुरङ्गाः खड् प्रत्यय ३-१-१११ थी अनुस्वार. विहायसा गच्छति इति विहढाः ड प्रत्यय emता डित्यनऽस्वरादेः थी तुरगः, विहङ्गः, ख प्रत्यय दाता तुरङ्गाम, विहङ्गाम, ॥४३॥ शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णे
जपं प्रियालसहस्तिसूचके ५१।१४३ ॥ एते चत्वार एषु चतुष्वर्थेषु निपात्याः ।
शोकापनुद, तुन्दरिमृज, स्तम्बरम भने कर्णेजप 41 यार शह मनु मे प्रिय, अलस, हस्ति सने सूचक गभा निपातन.
राय छे. शोकापनुद मेट इ. ४२नार तुन्दपरिमृजू २८ ०५२ ९० ३२वना२ माणसी म मां स्तम्बेरम तमाम २ २ ते कणेजप यायो पात नार.