________________
हे मलघुप्रक्रिया व्याकरणे
॥ ११ ॥ नमोवरिवचिङोऽसेवाकार्ये
३४ ३७॥
• एभ्यः कर्मभ्यो यथासंख्यमचीदिष्वर्थेषु क्यन् वा स्यात् । नमस्यति । वरिवस्यति । चित्रीयते ।
नमसु वरिवस् भने चित्र शब्दने अनुभे अर्था, सेवा अने
२९४
,
આશ્ચર્ય અર્થમાં વચન પ્રત્યય વિકલ્પે થાય છે.
नमः करेराति इति नमस्यति, वरिवस्यति, चित्रीयते.
||१२|| क्षुत्तइगर्द्धे ऽशनायोदन्यधनायम्
४३॥११३॥
एथेषु यथासङ्ख्यमशनौयादयः क्यन्नन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति ।
શ્રુ, હૈં અને ગૃહિ આ ત્રણ અમાં રહેલા અનુક્રમે अशनाय, उदन्य अने धनाय शब्द क्यन् अन्तवाणा निपादन उराय छे.
.
अशनायति, उदन्यति, धनायति,
ભાજનને ઈચ્છે છે. પાણીને ઇચ્છે છે. ધનને ઈચ્છે છે.
॥ १३ ॥ वृषाश्वान् मैथुने स्सोऽन्तः आभ्यां मैथुनार्थाभ्यां क्यनि स्सोऽन्तः
गौः । अश्वस्यचि वडवा |
४ | ३ | ११४ ॥ स्यात् । वृपस्यति