SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ हे मलघुप्रक्रिया व्याकरणे ॥ ११ ॥ नमोवरिवचिङोऽसेवाकार्ये ३४ ३७॥ • एभ्यः कर्मभ्यो यथासंख्यमचीदिष्वर्थेषु क्यन् वा स्यात् । नमस्यति । वरिवस्यति । चित्रीयते । नमसु वरिवस् भने चित्र शब्दने अनुभे अर्था, सेवा अने २९४ , આશ્ચર્ય અર્થમાં વચન પ્રત્યય વિકલ્પે થાય છે. नमः करेराति इति नमस्यति, वरिवस्यति, चित्रीयते. ||१२|| क्षुत्तइगर्द्धे ऽशनायोदन्यधनायम् ४३॥११३॥ एथेषु यथासङ्ख्यमशनौयादयः क्यन्नन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । શ્રુ, હૈં અને ગૃહિ આ ત્રણ અમાં રહેલા અનુક્રમે अशनाय, उदन्य अने धनाय शब्द क्यन् अन्तवाणा निपादन उराय छे. . अशनायति, उदन्यति, धनायति, ભાજનને ઈચ્છે છે. પાણીને ઇચ્છે છે. ધનને ઈચ્છે છે. ॥ १३ ॥ वृषाश्वान् मैथुने स्सोऽन्तः आभ्यां मैथुनार्थाभ्यां क्यनि स्सोऽन्तः गौः । अश्वस्यचि वडवा | ४ | ३ | ११४ ॥ स्यात् । वृपस्यति
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy