SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया । २९३, ॥८॥ डाचू लोहितादिभ्यः पित् ३।४॥३०॥ एभ्यः कर्तुभ्यश्च व्यथे पित् क्यङ् स्यात् । डाच प्रत्यान्त नाम तथा लोहित विगेरे शहाने चि પ્રત્યયનાં અર્થમાં પુ તવાળે ચિઠ્ઠ પ્રત્યય થાય છે. ॥९॥ क्यो नवा ३४॥४३॥ क्यमन्तादात्मनेपदं वा स्यात् । पटपटायति, पटपटायते। लोहितायति, लोहितायते इत्यादि । क्याप प्रत्यात नाम सामने५४i Are१५य छे. अपटत् पटत् भवति इति पटपययति, ७-१-१४५ थी डाचू प्रत्यय मन द्विति यता पटत पटत् +डाच् ७-२-१४९ थी ५७सा पटत् नातन सो५ पण्यटत + डाच । २-१-११४ थी मन्तवहिन ५ पटपटायते, पटपटायति, लोहितायति, लोहितायते ॥१०॥ तपसः क्यन ३६४१३६॥ अस्मान कमेगः कृतात्रय कानू वा स्यात् । तपः करात तपस्यति । '' તપસૂ શબ્દને ચા અર્થમાં ચાર પ્રત્યય વિકલ્પ થાય છે. तपः करोति इति तपस्यति
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy