SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया । ॥५॥. कर्तुः किम् गल्भक्लीबहोडात्तु डित ___ ३।४।२५ ।। , कर्तरुपमानादाचारेऽर्थे क्विप् वा स्यात् गल्भादिभ्यस्तु स एव ङित् । अश्व इषाचरति अश्वति प्रगल्भते ल्लीबते होडते। કતૃસૂચક એવા ઉપમાન વાચી નામથી આચાર અર્થમાં ठि१५ प्रत्यय विथे याय छे. परंतु गल्भ, क्लीब भने । शहने वा क्विप् ड् इतवाणे mai. अश्वः इव आचरति, अश्वति. पगल्भते, क्लीवते होडते .. ટુ ડુતવાળે થવાથી આત્માને પદ થયું. ॥६॥ क्यङ ३।४।२६ ॥ करुपमानादाचारे क्यङ् वा स्यात् । दीर्घश्वीति दी, हमायते ४ । अहंसायिट ५ । हंसायांचक्रे ६ । हंसायिषीष्ट ७ । ('सो' वा लुक् च क्यङि ) पपायते पयस्यते । (ओजोप्सरसो नित्यं मूलुक् ) ओजायते अप्सरायते । ऋतो. री: मात्रीयते क्यडूमानिपित्तद्धिते इति पुंवद्भावे श्येनीवाचरतीति स्येतायते काकः । .. कत्रसूय सेवा उपमान वायी नामथी मायार मथ मां क्यड् प्रत्यय विप्पे थाय छे.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy