________________
हैमलघुप्रक्रियाव्याकरणे
॥३॥ क्यनि ४।३।११२ ॥ अवर्णान्तस्य क्यनि ई: स्यात् । पुत्रमिच्छति पुत्रीयति ४। अपुत्रीयीत् अप्लत्री यिष्टाम् ५ । पुत्रीयामास ६ । पुत्रीयिता ८। पुत्रीयिष्यति ९। . . .
કે અત્યમાં રહેતા ૩ વર્ણને ચત્ત પ્રત્યય પરમાં રહેતા ई थाय छे. पुत्र इच्छति इति पुत्र + क्यन् + शव + ति मा सूत्रथी इ पुत्री यति २-१-११३ थी. अने। यो५ એ પ્રમાણે ચાર શિત કાળમાં તથા ધસ્તની વિગેરે બધાજ ને સેટ સમજીને ટુ લગાડી રૂપ બનાવવા.
॥४॥ आधाराचोपमानादाचारे ३।४।२४ ।। मान्ताव्ययवर्जादुपमानाद् द्वितीयान्तादाधाराच नाम्न आचारे क्यन् वा स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । प्रासादे इवाचरति प्रासादीयति कुटयाम् । - म म-तता तथा अव्यय सिवायनi अपमान पाया એવા દ્વિતીયાન્ત નામને તથા આધાર અર્થવાળા નામને આચાર सभा क्यन् प्रत्यय १ि४६ थाय छे. पुत्रम् इव आचरति, पुत्रीयति, प्रासादे इव आचरति, प्रासादीयति ઝુંપડીને મહેલ સમજીને આચરણ કરે છે.