SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ भादयः परस्मैपदिनः । १३ અનદ્યતન ભૂતકાળમાં વર્તમાન ધાતુથી સ્મ અને પુરા વિગેરે શબ્દોનો વેગ હોતે છતે વતમાના વિભકિતનાં પ્રત્યય લાગે છે. शिप्यास्त्व भवन्ति स्म ॥२॥ शिष्ये। ता. पु॥ भवति मेटवे अभवद् सो अथ थाय छे. ॥१७॥ अद्यतनी ५।२।४ ।। अद्यतनकाले भूतार्थाद् धातोरद्यतनी स्यात् । અવતનકાળમાં ભૂતઅર્થવાળા ધાતુથી અદ્યતનીનાં પ્રત્યે जागे छे. अद्यतन मेटदो माना भूता. ॥१८॥ विशेषाऽविवक्षाव्यामिश्रे ५।२।५ ॥ अद्यतनादि विशेषाऽविवक्षायां व्यामिश्रणे च सति भृतार्थाद् धातोरद्यतनी स्यात् । अद्यतनी ३३१११ परस्मैपदिनः । आत्मनेपदिनः । दि ताम् अन् । व आताम् अन्त सि तम् त। थास् आथाम् ध्वम् । अम् व म। इ वही महि ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy