SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे હયતની અદ્યતની અને ક્રિયાતિપત્તિનાં વિષયમાં ધાતુથી अद् थाय छे ५४ भा.; नां योगमा थतेनथी. ગઈ કાલે જિન પૂજા થઈ अभवत् मा विरामे वा सूत्र दागी श. या सूत्रथी अ तथा अ + भव् + अ + त = अभवत अभवताम् विगैरे प्रयोग ५२ प्रमाणे १ मा सिद्ध ४२वानां छे. अभवाव मने अभवाम ४।४।११३ थी आ ४२३॥ ॥१५॥ अविवक्षिते ५।२।१४॥ परोक्षत्वेनाविवक्षिते परोक्षे भूतानद्यतने हस्तनी स्यात् । अभवद् वीरः । પરક્ષાની વિવક્ષાસિવાય પક્ષમાં પણ અનદ્યતન ભૂતકાળ માં હસ્તની વિભક્તિનાં પ્રત્ય થાય છે. अभवद्द वीस वीर वी२ च्या परीक्षा समधीमा ५Y अनघतननी વિવક્ષામાં હયસ્તની થઈ. ॥१६॥ स्मे च वर्तमाना ५।२।१६॥ भूतानद्यतने वर्तमानाद् धातो. स्मे पुरादौ चोपपदे वर्तमाना स्यातू । शिष्यास्तव भवन्ति स्म । पुरा भवति ते पदम् । अभवदित्यर्थः ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy