________________
२६२ हैमलघुप्रक्रियाव्याकरणे સન્ થયા પછી ફરીવાર સન્ થ નથી. पठितुम् इच्छति इति स् मागम ४-४-३२ सूत्रथी इद यता.
॥२॥ सन्यश्च ४।१।३ ।। सन्नन्तस्य यङन्तस्य चाद्य एकस्वरोंऽशो द्विः स्यात् ।
સનન્ત તેમજ વડત ધાતુને એકરવરી આદ્ય અંશ દ્વિરુક્ત થાય છે.
॥३॥ सन्यस्य ४।१।५९ ॥ द्वित्वे पूर्वस्यातः सनि परे इ: स्यात् । नाम्यन्तस्थेति षत्वे पिपठिषति ४ । अपिपठिषीत् ५ । पिपठिषांचकार ६ । पिपठिष्यात् ७ । पिपठिषिता ८ । पिपठिषिष्यति ९ । अपिपठिषिष्यंत १० । स्वरादेद्वितीयः इति द्वित्वे, अटितुमिच्छति अटिटिषति । घस्ल सनद्यतनी घनचलि । अत्तुमिच्छति जिघत्सति । अजिघत्सीत् । - દ્વિત્વ થયે છતે પૂર્વનાં ક ને સન્ પ્રત્યય પરમાં રહેતા શું થાય છે. पपठ पिपठ पिपठिषति २-३-१५ थी . भयतना-पिपठिष + सूद + स + इ + त् ४-४-२९ थी अ तथा अपिपठिषीत् ,