SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 'निमन्सलिया। २६१ અકર્મક હોય તેવા કિન્ન માં પરમૈપડ્યું જ થાય છે आसयति चैत्रम् यैरने मेसा छे. ॥३५॥ चल्याहारार्थबुधयुधगुदुखुनशजनः ॥ ३।३।१०८॥ चल्याहारार्थेभ्य इङ दिभ्योऽष्टाम्यश्च णिगन्तेभ्यः परस्मैपदमेव स्यात् । चलयति । घटादित्वाद् हूस्वः इत्यादि । ચાલવું અર્થવાળા તેમજ આહાર અર્થમળા થાતુ તથા इ, बुध, युथ, पु. द्रु, सु, नश् भने जन् धातुथी जिगन्त અવસ્થામાં પરમપદ જ થાય છે. એ પ્રમાણે મહોપાધ્યાયશ્રી કી-િવિજયગણનાં શિખ્યા ઉપાધ્યાય श्री विनय विनय स्यायेस डेभलघुप्रलियामाणिमन्त પ્રક્રિયા સાર થઈ अथ सन्प्रक्रिया । ॥१॥ तुमोदिच्छायां सन्नतत्सनः ३।४।२१ ।। यो धातुरिषेः कर्म इषिणैव च समानक: स तुमर्हस्तस्मादिच्छायामर्थे सन् वा स्यात् । न दिच्छासन्नन्तात् । पठितुमिच्छति सागमे इडागमे च । २ धातु इषु य ते इष् i Walatiaunt એવા તુમ ધાતુથી ઈરછાનાં બાથમાં લીન પ્રત્યેકવ થાય છે
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy