________________
२३०
हैम लघुप्रक्रिया व्याकरणे
अहिनत् दू ४
निस्तु हिन्दु ३ | व्यञ्जनादेः सच दः | अहिंसीत् ५ । जिहिंस ६ हिंस्यात् ७ । हिंसिता ८
વ્યંજનથી પરમાં રહેલા ઘુરૂ વ્યજનના સ્વ ઘુરૂ વ્યંજન પર છતા લુગૂ વિકલ્પે થાય છે.
शिद्,ि शिण्डि ।
अशिनद, डू ४ | ३|७८ थी दिव् नो बोय બાકીનાં રૂપે ટીકા મુજબ સમજવા हिंस्-हिंसा ४२वी
ea, feufa.
feafta,
४ | ३ |७८ थी अहिनत् द्
अद्यतनी अहिंसीत्, माहीनां ३यो टीठा मुल्य
||५|| तृहः श्रादीत् ४ | ३८६२ ॥
तुंह: नात्र ईत् स्याद् व्यञ्जनादौ विति । तृणेदि तृण्ढः । शिड्हेनुस्वार इति हन्ति । तृणेक्षि तृणेहि १ । ह्यात् २ । तृणेदु । हौ तृष्टि तृणहानि ३ । अतृणेटू अनुष्ठाम् अहन् ४ । अतहत् ५ । ततई ६ । तुह्यात् । तहिता ८ ।
સૂદૂ ધાતુના ન થી પર વ્યંજનાદિ વિત્ પ્રત્યય પરમાં રહેતા કૃત થાય છે.
हू + तिबू, तृनह + तिव्, तृन इ + ह् + तिव्