SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३० हैम लघुप्रक्रिया व्याकरणे अहिनत् दू ४ निस्तु हिन्दु ३ | व्यञ्जनादेः सच दः | अहिंसीत् ५ । जिहिंस ६ हिंस्यात् ७ । हिंसिता ८ વ્યંજનથી પરમાં રહેલા ઘુરૂ વ્યજનના સ્વ ઘુરૂ વ્યંજન પર છતા લુગૂ વિકલ્પે થાય છે. शिद्,ि शिण्डि । अशिनद, डू ४ | ३|७८ थी दिव् नो बोय બાકીનાં રૂપે ટીકા મુજબ સમજવા हिंस्-हिंसा ४२वी ea, feufa. feafta, ४ | ३ |७८ थी अहिनत् द् अद्यतनी अहिंसीत्, माहीनां ३यो टीठा मुल्य ||५|| तृहः श्रादीत् ४ | ३८६२ ॥ तुंह: नात्र ईत् स्याद् व्यञ्जनादौ विति । तृणेदि तृण्ढः । शिड्हेनुस्वार इति हन्ति । तृणेक्षि तृणेहि १ । ह्यात् २ । तृणेदु । हौ तृष्टि तृणहानि ३ । अतृणेटू अनुष्ठाम् अहन् ४ । अतहत् ५ । ततई ६ । तुह्यात् । तहिता ८ । સૂદૂ ધાતુના ન થી પર વ્યંજનાદિ વિત્ પ્રત્યય પરમાં રહેતા કૃત થાય છે. हू + तिबू, तृनह + तिव्, तृन इ + ह् + तिव्
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy