________________
रुधादयः ।
२२९ शिष्लंए विशेषणे । शिनष्टि शिष्टः शिंषन्ति १ । शिंष्यात २ । शिनष्टु । शिन् पहि इति स्थिते । हेधिः, धुटस्ततीयेति षस्य डः, तवर्गश्चवर्गे ति घेटिंः । नां धुनें इति नस्य णः ।
अज थातुथी सिचू प्रत्ययनी माहिमा इद थाय छे. अञ्च + इद + सिचू + ईत्. इद ईति थी सिचू ने दो५ आनज माशी: अज्यात्
-अडक्ता, अञ्जिता, शिष्-शिनष + ति ११३।६० थी शिनाल्ट, शिष्टा, शिषन्ति, सतभी-शिष्यात, ५ यमी माले ५३५ ४ वयन शिनष् + हि ४।२।९० थी शिन्ष् + & ४।२।८३ थी शिन्षु + घि १॥३६० थी शिण्डि ११३।४८ थी
॥४॥ धुटो धुटि स्वे वा १।३।४८ ॥ व्यञ्जनात्परस्य धुटो धुटि स्वे परे लुग्वा स्यात् । इति इलोपे. शिंण्ढि शिनषाणि ३ । अशिनट-डू १। अशिषत ५ । शिशेष ६ । शिष्यात् ७ । शेष्टा ८ । शेक्ष्यति ९। हिसु तृहपू हिंसायाम् । उदितः स्वरादिति नागमे, तल्लोपे च, हिनस्ति हिंस्त: हिंसन्ति १ । हिंस्यात् २ ।