________________
२२४
तेथी अस्राक्षोत्
मस्तू-धातु महावु साई ४२वु मज्जति इत्यादि यार अजनी ३यो
हैम लघु प्रक्रिया व्याकरणे
||८|| मस्जेः सः ४|४|११० ॥
मस्जेः स्वरात्परस्य सस्य स्थाने धुटि परे नोऽन्तः स्यात् । अमाक्षीत् अमाङ्काम् ५ । ममज्ज ममज्जिथममङ्क्थ ६ | मज्ज्यात् ७ । मङ्क्ता ८ | मङ्क्ष्यति ९ । दन्त् प्रेरणे । नुदति १० । पाणिनीयास्त्वेन मुभयपदिनं पठन्ति 1 नुनुदे 1 स्पृशत् संस्पर्शे । स्पृशति ४ । अस्प्राक्षीत्अस्पार्क्षत अस्पृक्ष त ५१ स्प्रष्टा - स्पष्ट ८ 1 स्प्रक्ष्यति - स्पयति ९ । विशंत प्रवेशने | अविक्षत् ५ वेष्टा ८ । वेपति ९ । निपूर्वाद्विश आत्मनेपद भवति । निविशते । एवं मृशत् आमर्शने । इयत इच्छायाम् । गमिपद्यमश्छः । इच्छति ४ । ऐषीत ऐषिष्टाम् ५ । इयेष ६ ।
इति परस्मैपदिनः ।
ओविजेति भयचलनयाः । प्रायेोऽयमुत्पूर्वः । उद्विजते ४ ॥ (विजेरिट विद्वत्स्यात्) उद्विजिता ८ । ओलस्जैति व्रीडे !. छज्जते ४ । अलज्जिष्ट ५ । ललज्जे ६ । लज्जिपीष्ट ७८. जुषैति प्रीतिसेवनयेाः जुपते १० । इत्यात्मनेपदिनः ।
મગૢ ધાતુના સ્વરથી પર સનાં સ્થાને છુરૂ પ્રત્યય પરમાં
·