SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ तुदादयः । २२३ पृश्चति त्या यार आग ४।१२८४ थी यकृत सयतनी अवश्चीत, अवाश्चीत् श्व-ब्रष्टा, वृश्चिता, प्रच्छ -प्रश्न ४२ ५७७ ४।१९८४ थी पृच्छति, ॥७॥ अनुनासिके चच्छूवः शूट ४।१।१०८॥ अनुनासिकादौ तौ धुडादौ च प्रत्यये धातोः च्छो शूटौः स्याताम् । अप्राक्षीत् ५ । पप्रच्छ ६ । पृच्छयात् ७ । प्रष्टो ८ । प्रश्यति ९ । (आपत्पृिच्छतेरात्मनेपदम् ) आपृच्छते। सृजंव विसर्गे । सृजति ४ । अः सृजिदृशोऽकिति अस्राक्षीत् ५ । ससर्ज । सुजिशोति वेटि सस्रष्ठ-ससजिथ ६ । सुज्यात् ७ । स्रष्टा ८। टुमस्जोत् शुद्धो । मज्जति ४ । અનુનાસિક આદિવાળે પ્રત્યય વિ૫ પ્રત્યય કે ઘુટાદિ પ્રત્યયે પરમાં રહેતા જી અને રૂ ને અનુક્રમે ૩ અને ૪૬ थाय छे. पृच्छति त्यहि यार मां अ = पश + स + ईत् अपप् + स + ईत् अप्राक् + षोत् अप्राक्षीत् ટીકા પ્રમાણે રૂપે સાધવા सृज-२ययु सृजति त्यात या२ मा ३॥ ngal. अद्यतनी ४४।१११ थी अ थाय वृद्धि याय
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy