SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । अन्यद्, युष्मद् मनें अस्मद् मे शुभांथी मे अथवा त्रगुना હોય ત્યારે છેલ્લી છેલ્લીને ખાશ્રયીને એકી સાથે પ્રયાગ डिया ४२वी. सच त्वं च भवथः આ પ્રયાગમાં ચુન્નત્ પરક્રિયા છે માટે યુઘ્નટ્ વિભક્તિના प्रयोग थये।. सच त्व चाहच पचामः । આ વિભક્તિના પ્રત્યેાગ થયા છે. પ્રયાગમાં अष्मद् परडिया छे. परस्मैपदिनः । यात् याताम् युस् । यासू यातम् यात | याम् याव याम | માટે अष्मद् ની ॥ ९ ॥ विधिनिमन्त्रणामन्त्राणधीष्टसंप्रश्नप्रार्थने ५|४|२८|| विधिः क्रियायां प्रेरणा । विध्यादिषु सप्तमी स्यात् । संभावनादिष्वपि सप्तमी । सप्तमी ३३/७ आत्मनेपदिनः । ईत ईयाताम् ईग्न ! ईथास ईयाथाम् ईध्वम् । ईय ईवहि ईमहि ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy