________________
भ्वादयः परस्मैपदिनः ।
अन्यद्, युष्मद् मनें अस्मद् मे शुभांथी मे अथवा त्रगुना હોય ત્યારે છેલ્લી છેલ્લીને ખાશ્રયીને
એકી સાથે પ્રયાગ डिया ४२वी.
सच त्वं च भवथः
આ પ્રયાગમાં ચુન્નત્ પરક્રિયા છે માટે યુઘ્નટ્ વિભક્તિના
प्रयोग थये।.
सच त्व चाहच पचामः ।
આ
વિભક્તિના પ્રત્યેાગ થયા છે.
પ્રયાગમાં अष्मद्
परडिया छे.
परस्मैपदिनः ।
यात् याताम् युस् । यासू यातम् यात | याम् याव याम |
માટે अष्मद् ની
॥ ९ ॥ विधिनिमन्त्रणामन्त्राणधीष्टसंप्रश्नप्रार्थने ५|४|२८||
विधिः क्रियायां प्रेरणा । विध्यादिषु सप्तमी स्यात् । संभावनादिष्वपि सप्तमी ।
सप्तमी ३३/७
आत्मनेपदिनः ।
ईत ईयाताम् ईग्न ! ईथास ईयाथाम् ईध्वम् । ईय ईवहि ईमहि ।