SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे बोद्धा भवि - भोत्स्यते जन - १. पाभो नम: ॥१२॥ जा ज्ञाजनोऽत्यादौ ४।२।१०४॥ झाजनो शिति जा स्यान्न त्वनन्तरेत्यादौ । जायते ४। __ज्ञा अने जन् धातुने शित् प्रत्यय ५२मा २ता जा थाय छ. २ तरतमा तिवादि प्रत्यय न य तो. जन् + य + ते जा + यते = जायते त्या या२ मा ॥१३॥ न जनवधः ४।३।५४।। अनयोः कृति णिति जौ च वृद्धिर्न स्यात् । अजनि अजनिष्ट ५ । गमहनजनेत्युपान्त्यलुकि, जज्ञे ६ । जनिषीष्ट ७ । दीपेचि दीप्तौ । दीप्यते ४ । दीपजनबुधौति जिज्विकल्पे, अदीपि अदीपिष्ट ५ । दिदीपे ६ । दीपिषीष्ट ७ । इत्यात्मनेपदिनः । णहींचू वन्धने । नयति ४ । नहाहोर्धतौ । अनात्सीत ५। ननाह ६ । नह्यात् ७ । नद्धा ८ । नत्स्यति ९ । नहते ४ । अनद्ध । अनत्साताम् ५ । नेहे ६ । नत्सीष्ट ७ । नत्स्यते ९ । जन मने बध धातुथी त मे जित् णित् प्रत्यय પરમાં રહેતા તેમજ નિ પ્રત્યય પરમાં રહેતા વૃદ્ધિ થતી નથી, अजनि वृद्धि 22 नही अजनिष्ट जन + ए जजन + ए गमहनजन...थी अने। दुई
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy