SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ दिवादयः । ८ । पत्स्यते ९ । अषत्स्यत १० । युधिंच् सम्प्रहारे । युध्यते ४ । सिजाशिषोरत्र कित्त्वात् । अयुद्ध ५। युयुधे ६ । युत्सीष्ट ७ । योद्धा ८ । योत्स्यते ९ । बुधि मनिचू ज्ञाने । बुध्यते । अबुद्ध ४ । अबोधि ५ । बुबुधे ६ । भुत्सीष्ट ७ । बोद्धा ८ । भोत्स्यते ९ । जनैचि प्रादुर्भावे । पद् पातुथी अद्यतनीना त प्रत्यय ५२मा २२ता निय લાગે છે અને તે પ્રત્યયને લુક થાય છે. पद् + मिच् + त वृद्धि अपादि, अपत्साताम् परीक्षा - पेदे माशी: ५.सीट બાકીનાં ઢકા મુજબ युध् धातु युद्ध ४२ युध्यते त्याहि यार । भधतनी - अयुद्ध सिजाषिषे!...की तवत् छे प्रत्यय બાકીનાં રૂપે ટીકા મુજબ बुध - ong बुध्यते त्याहि यार मां सतनी - अबोधि ३-४-६७ थी विपे निच तेथी अबुद्ध परीक्षा - बुबुधे, बुध + सीष्ट २-१-७७ थी बुध + सीट
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy