________________
१८६ हैमलघुप्रक्रियाव्याकरणे प्रत्यय लागता आना ई थाय . दा सा सिवायना धातुथी. नायना सूत्रथी जहितः । सूत्रथी जहीतः जहतिभा ४।२।९४थी न् न। ९५ કારા૧૬થી આનો લેપ આ નિયમમાત્ર અવિતશિત્ પ્રત્યય પરમાં રહેતા જ લગાવો.
॥५॥ यि लुक् ४।२।१०२ ॥ यादौ शिति हाक आलुकू स्यात् । जह्यात २ । जहातु जहितात-जहीतात् जहतु । _____य ४२॥ शत प्रत्यय ५२मा २खेता हाक्न आने। दुई थाय छे. हा + हा + यात् जहा + यात् ४।२।१०२थी जहयात् विगेरे माशार्थ - जहातु, जहितात् , जहोतात्
॥६॥ आ च हौ ४।२।१०१ ।। हाको हौ आ इश्च वा स्याताम् । जहाहि-जहिहि पक्षे जहीहि ३ । अजहात अजहिताम् - अजहीताम् अजहुः ४ । अहासीत् ५ । जहाँ जहतुः जहिथ जहाथ ६ । गापास्थेत्यत्वे. हेयात् ७ । हाता ८ । हास्यति ९ । अहास्यत् १० । बीभीक् भये । विभेति १ ।