________________
जुहोत्यादयः ।
८५ मा: - हूयात् ५ - होता वि - होष्यति हा पातु - त्याग ४२वो जहाति १ सूत्रथी ४२५ थये। छे.
॥३॥ हांकः ४।२।१०० ।। हाको व्यश्चनादौ शित्यविति आत इर्वा स्यात् । जहितः । पक्षे ।
हाक् पातुन आ नो या भवितशित प्रत्यय પરમાં રહેતા રુ વિકલ્પ થાય છે. हा + हा + ति हूस्वः हहाति जहाति हहा + तस् जहितः વિક૯પે નીચેના સૂત્ર પ્રમાણે
॥४॥ एषामीर्व्यञ्जनेऽदः ४।२।९७ ।। एषामिति न्युक्तानां जक्षपञ्चतः श्नश्चातः शित्यविति व्यञ्जनादावी: स्यात, दासंज्ञं वर्जयित्वा । जहीतः । श्नश्चात इत्यालुकि, जहति । जहासि जाहथ:-जहीथः जहिथ-जहीथ १ ।
દ્વિરુક્ત થયેલા ધાતુથી તેમજ લક્ષ વિગેરે પાંચ ધાતુથી પમાં રહેલા ૨ ના પ્રત્યાયનાં અને વ્યંજનાદિ અવિતશિત