________________
१७८ लघुपक्षिाव्याकरणे १ । औणुविष्ट-और्णविष्ट । ष्टुंगा स्तुतौ । उत औवितीत्यौत्वे, स्तौति यस्तुरुस्तोरितींदागमे, स्तवीति स्तुतः स्तुवन्ति १ । स्तुयात् २ । स्तौतु-स्तवीतु-स्तुवात ३ । अस्वौत अस्ववीत् ।
સવાદિ ધાતુનાં એક સ્વરસ્વાભ બીજા અંશમાં સંગની આદિમાં હોય તે કિર્ભાવ થતું નથી જે રન પછી તરતમાં य नाय तो. उनुनु + णव उणुनाव, माशी : उणूयात् ,
स्तनमा वि डिलबत् यता उMविता, उर्णविता, બાકીનાં પરમૈપદ તથા આત્માને પદીનાં રૂપે ટીકા મુજબ જ થાય. स्तु + ति ४।३।६४ थी इ मागमा स्तौति भने वि४८ स्तवीति, ઈત્યાદિ વિત્ત વ્યંજનાદિ પ્રત્યમાં રુ વિક૯પે થાય છે.
॥६२॥ स्तुस्वअध्याटि नवा २०३।४९।। परिनिवेः परस्य स्तुस्वखोरसोसिसहस्सटां च सोडt सति पू वा स्यात् । पर्यष्टौत-पर्यस्तौत एवं न्यष्टौत, व्यष्टौत ४ । धुगूसुस्तारितीटि, अस्तावीत् अस्ताविष्टाम् अस्ताविषुः ५ । तुष्टाव । स्क्र तुष्टोथ तुष्टुवथुः तुष्टुव । तुष्टाव तुष्टव तुष्टुव तुष्टुम