SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उणु धातुन यी उणीत , हितवत अदादय उभयपदिनः । १७७ ॥५९॥ वोर्णाः ४॥३॥१९॥ ऊर्णोतेरिडू वा डिद्वत्स्यातू । और्णावीत् और्णवीतू-और्णवीतू और्णाविष्टाम् अविष्टाम् औणु विष्टाम् ५ । उणु धातुने बागेस इद प्रत्यय विपे डितवत् र याय छे. उणु + इ +त् + मा सूत्रथा उौ + ईत् वृद्धि आदि .१२नी तथी और्णावीत् ५२ स्वरादेस्तासु और्णवोत् , डितवत् थाय त्यारे शुषवृद्धि शुन थाय औणुबीत, वियनमा ५५ २ ३३॥ ટીકા પ્રમાણે જાણવા. ॥६०॥ स्वरादेर्दितीयः ४.१४॥ स्वरादेर्धातोद्वितीयोऽश एकस्वरो द्विः स्यातू । । વરાતિ ધાતુને એકવરી દ્વિતીય અંશ દ્વિત્ર થાય છે. દાખલા નીચેના સૂત્રમાં આવશે. ॥६१॥ अयि २ः ४.१६।। स्वरादेर्धातोद्वितीयस्यांशस्यैकस्वरस्य संयोगादिरो दिन स्यात्तुरादनन्तरेऽयि । णत्वस्यासत्त्वानो द्विर्भावः। गुरूनाम्या देरित्यत्रोणुवर्जनात्परोक्षाया आमभावः । ऊणुनाव ऊर्णनुवतुः ऊर्णनुवुः । ऊर्जुनविथ-ऊर्णनुविथ ६ । ऊणूयात् ७ ! -ऊर्णविता-ऊर्गविता ८ । ऊर्णविष्यति-ऊर्णविष्यात ९ । औMविष्यत्-और्णविष्यत् १० । ऊर्गुते ऊर्गुवाते ऊर्णवते १२
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy