SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४८ हेमलघुप्रक्रियाव्याकरणे १। स्वप्वात २ । स्वपितु ३ । अस्वपीत् अस्वपत् ४ । अस्वाप्सीत् अस्वाप्ताम् अस्वाप्सुः ५ । द्वित्वे भूस्वपोरिति पूर्वस्योत्वे, सुष्वाप। સદ્ વિગેરે પાંચ ધાતુથી પરમાં રહેલા શિત સંબંધિ એવા હિ અને રિ પ્રત્યયની આદિમાં દૂર થાય છે. अरेदीत वि४६५ पक्षमा अश्वाद सूत्रथी अरोदत् भी प.स. १. अगदीः, अरादः सेद धात पाथी मयतनामी अरादीत, पक्षे रुदिच्छिव...सूत्रथा अडा, अरुदत् त्यालि. परीक्षा रुरोद, रुरुदतुः त्या आशी: - रुद्यात, २१ रोदिता सवि. रोदिष्यति स्वष् धातु सु . स्वष् धातु ४ ni ३५॥ रुद् २६ । थाय. भनि सिच छे तेथी मतीमा अस्वाप्सीत् ४॥३।७०थी. सिचन। ५ स्वप् + णव स्वप - स्वप् ४।११७०था सुस्व५ बिद्वान्त्योणव सुष्वाप । ॥१९॥ स्वपेर्यड़े च ४।१।८०॥ स्वपेयडि डे किति च सस्वरान्तस्था वृत्स्यात् । ततो
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy