SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अदादय परस्मैपदिनः । १४७ ॥१७॥ रुत्पञ्चकाच्छिदयः ४|४|८८ || रुद्रादेः पश्चतः परस्य व्यञ्जनादेः शितोऽयादेरादिरिट्र स्यात् । रोदिति रुदितः रुदन्तिः १ । रुद्यात् २ | रोदितुरुदितात् रुदन्तु | रुदिहि - रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम ३ रुदु विगेरे यांय વ્યંજનાદિ શિત પ્રત્યયની धातुओं थीं य शराहि सिवायना આદિમાં ૬૬ થાય છે. 4. रुदन्ति प्रत्यय स्वराहि छे. रोदिति, रुदितः विद्यर्थभां प्रत्यय य अराहि छे तेथी रुद्यात् विगेरे ५यभी - रोदितु वितशित छे तेथी गुलु ने इ रुदिहि विगेरे ॥ १८ ॥ दिस्योरीटू ४ ४ ८९ रुत्पञ्चकाच्छितो दिस्योरादिरीट् (वा) स्यात् । अरोदीत् । अदश्वाडित्यडागमे च अरोदत् अरुदिताम् अरुदन् । अरोदी:- अरोद: अरुदितम् अरुदित । अरोदम् जरुदिव अरुदिम ४ । अस्य सेट्त्वादद्यतन्याम्, अरोदीत् | पक्षे ऋदिच्छीत्यङि, अरुदत् अरुदताम् अरोदिष्टाम् अरोदिषुअरुदन् ५ । रुरोद रुरुदतुः रुरुदुः ६ । रुद्यात् ७ । रोदिता ८ । रोदिष्यति । अरोदिष्यत् १० । ञिष्वषं शये स्वपिति
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy