________________
अदादय परस्मैपदिनः ।
१४७
॥१७॥ रुत्पञ्चकाच्छिदयः ४|४|८८ || रुद्रादेः पश्चतः परस्य व्यञ्जनादेः शितोऽयादेरादिरिट्र स्यात् । रोदिति रुदितः रुदन्तिः १ । रुद्यात् २ | रोदितुरुदितात् रुदन्तु | रुदिहि - रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम ३
रुदु विगेरे यांय વ્યંજનાદિ શિત પ્રત્યયની
धातुओं थीं य शराहि सिवायना આદિમાં ૬૬ થાય છે.
4.
रुदन्ति प्रत्यय स्वराहि छे.
रोदिति, रुदितः
विद्यर्थभां प्रत्यय य अराहि छे तेथी रुद्यात् विगेरे ५यभी - रोदितु वितशित छे तेथी गुलु ने इ रुदिहि विगेरे
॥ १८ ॥ दिस्योरीटू ४ ४ ८९
रुत्पञ्चकाच्छितो दिस्योरादिरीट् (वा) स्यात् । अरोदीत् । अदश्वाडित्यडागमे च अरोदत् अरुदिताम् अरुदन् । अरोदी:- अरोद: अरुदितम् अरुदित । अरोदम् जरुदिव अरुदिम ४ । अस्य सेट्त्वादद्यतन्याम्, अरोदीत् | पक्षे ऋदिच्छीत्यङि, अरुदत् अरुदताम् अरोदिष्टाम् अरोदिषुअरुदन् ५ । रुरोद रुरुदतुः रुरुदुः ६ । रुद्यात् ७ । रोदिता ८ । रोदिष्यति । अरोदिष्यत् १० । ञिष्वषं शये स्वपिति