SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ..स्वादयः उभयपदिनः । १२९ अश्वयिष्यत् १० । वद व्यक्तायां वाचि । वदति ४ । वदव्रजल इति वृद्धौ अवादीतू अवादिष्टाम् अवादिषुः । मैवं वादीः ५ । उवाद ऊदतुः ऊदुः । उवदिथ ७ । वदिता ८ । वसं निवासे । वसति ४ । वि धातुना १२ सहित अन्तस्थान परीक्षा भने यड. પ્રત્યય પરમાં રહેતા ચકૃત વિકટપે થાય છે.. श्वि + णव शु + णवू शुशु + णव् शुशौ + ण शुशाव शुशुवथुः इत्यादि ५ शिवाय त्याल मश:- श्वि+यात् यवृत् शयात् श्व-श्वयिता नवि श्वयिष्यति छिया अर्धायष्यत् वद् धातु वदति य यार ४ म अवादीत ४/३/४८ थी वृद्धि वद् परीक्षा उवाद श्व वदिता त्यादि वस् थातुन ३॥ सति या ४ मा ॥१८७॥ सस्तः सि ४।३।९२॥ सन्तस्य धातोः सस्याशिति सादौ प्रत्यये विषयभूते तः
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy