SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२८ वक्ष्यति या अवक्ष्यत् આ.પ વહતે ઈત્યાદિ ચાર ઢાળમાં हैमलघुप्रक्रियाच्याकरणे अध अवाढ परीक्षा ऊहे આશી: વક્ષીષ્ટ ૩/૨/૨૦૩ થી. પરઐપદ થાય તો પ્રવહતિ ३/३/१०४ थी परिनी साथै परिवहति विधातु વત યતિ ઇત્યાદિ ચાર કાળ. दधे श्वेर्वा थी विट्ये ङ ४/१/९ थी द्वित्व अशिश्वियत् पक्षे ऋदिच्छि थी ड़ श्वयत्यस् थी व थाय त्यारे अश्वत् सेट होय त्यारे अश्वयीत् || १८६ ॥ वा परेराक्षायङि ४ | १८९० || श्वेः सस्वरान्तस्था परोक्षायङाद्वा स्यात् । ततः शुि इति द्वत्वे शुशुव शुशुवतुः शुशुवुः । शुशविथ पक्षे शिश्वांय शिश्वियतुः । शिश्वियुः । शिश्वयिथ ६ । यजादिवचेरिति वृति शूयात् शूयास्ताम् ७ । श्वयिता ८ | श्वयिष्यति ९ ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy