________________
१२८
वक्ष्यति या अवक्ष्यत् આ.પ વહતે ઈત્યાદિ ચાર ઢાળમાં
हैमलघुप्रक्रियाच्याकरणे
अध अवाढ
परीक्षा ऊहे
આશી: વક્ષીષ્ટ
૩/૨/૨૦૩ થી. પરઐપદ થાય તો પ્રવહતિ ३/३/१०४ थी परिनी साथै परिवहति विधातु
વત યતિ ઇત્યાદિ ચાર કાળ.
दधे श्वेर्वा थी विट्ये ङ ४/१/९ थी द्वित्व अशिश्वियत्
पक्षे ऋदिच्छि थी ड़ श्वयत्यस् थी व थाय
त्यारे अश्वत्
सेट होय त्यारे अश्वयीत्
|| १८६ ॥ वा परेराक्षायङि ४ | १८९० || श्वेः सस्वरान्तस्था परोक्षायङाद्वा स्यात् । ततः शुि इति द्वत्वे शुशुव शुशुवतुः शुशुवुः । शुशविथ पक्षे शिश्वांय शिश्वियतुः । शिश्वियुः । शिश्वयिथ ६ । यजादिवचेरिति वृति शूयात् शूयास्ताम् ७ । श्वयिता ८ | श्वयिष्यति ९ ।