SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२६ हैमलघुप्रक्रियाव्याकरणे आड' उपसर्ग थी ५१मा २२सा हे धातुथी स्यर्द्धा गम्य. માન હેતે છતે આત્મને પદી જ થાય છે. મલ્લ પરસ્પર આહવાન આપે છે. સ્પર્ધા સિવાયના વિષયમાં પરૌપદ જ થાય. ॥१८५॥ संनिवे ३।३।५७॥ एभ्योऽपि हुवयतेरात्मनेपदमेव । दुवीं बीजसन्ताने । वपति ४ । अवाप्सीत् ५ । द्वित्वे पूर्वस्य वृति, उवाप । प्वृति द्वित्वे, ऊपतुः ऊपुः । उवपिथ उवप्थ ऊपथुः ऊप। उवाप-उवप ६ । उप्यात् ७ । वप्ता ८ । वप्स्यति ९ । अवप्स्यत् १० । वपते. '४ । अवप्त ५ । ऊपे ऊपिषे ६। वप्सीष्ट ७ । वहीं प्रापणे । वहति ४ । अवाक्षीत् ५ । सहिव. हेरोच्चावर्णस्येति अवोढाम् अवाक्षुः ५ । उवाह उवहिथ । इडभावे पक्षे उवोढ ६ । उह्नात् ७ । वोढा ८ । वक्ष्यति ९ । अवक्ष्यत् १० । वहते ४ । अवोढ अवक्षाताम् अवक्षत ५। ऊहे ऊहिले ६। वक्षीष्ट ७ । (प्राद्वहः परस्मैपदमेव) प्रबहति । (परेश्व) परिवहति । द्वोश्वि गतिवृद्धियोः । श्वयति अश्वयत् ४ । धेश्वेर्वेति वैकल्पिके डे, द्विधातुरिति द्वित्वे, संयोगादितीयादेशे, अशिश्वियत् अशिश्वियताम् अशिश्वियन् । पक्षे ऋदिच्छीत्यादिना वैकल्पिके डि, श्वयत्वसूवच इत्यादिना श्वादेशे च अश्वत् अश्वताम् अश्वनू । पक्षे सिजागमे
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy