________________
भ्वादयः उभयपदिनः ।
१२५
हवे + णव हु + णव हुहु + गव
गार्ज जुहु + णव वृद्धि जुहौ + णब. आजुहाव २/१/५० थी आजुहवतुः। मा0:- आहूयात् ७. २१२तनी ४/२/९ an आहाता या वे आ. ५ आह्वयते त्या ४ ४.
॥१८३॥ वात्मने ३.४१६३।। हादिभ्यस्त्रिभ्योऽद्यतन्यामात्मनेपदेऽङ् वा स्यात् । आहत आह्वास्त, आहाताम्-आहासाताम् ५ । आजुहुवे आजुहुविषे ६। आह्वासीष्ट ७।
हा लिए मन खिच् धातुने मतनीमा भने मा. अङ्ग प्रत्यय विक्ष्ये थाय छे. आइत, आह्वस्त, आह्रासाम्, आह्वासाताम् विगेरे परीक्षा आजुहे माशी: - आह्यातीष्ट
॥१८४॥ हवः स्पर्धे ३।३।५६॥ आइपूर्वात् यतेः स्पधे गम्ये आत्मनेपदमेव स्यात् । मल्लो मल्लमायते । अन्यत्र तु गामाह्नयति ।