SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०२ । हैमलघुप्रक्रियाव्याकरणे आ ५४ प्रच्छ ते गुरुने पूछे छे. क्रोड् विडार अर्थमा ॥१४७॥ क्रीडोऽकूजने ३३३३३॥ कूजनमव्यक्तशब्दस्ततोऽन्यार्थात् संपूर्वात् क्रीडतेरात्मनेपद स्यात् । संक्रीडते। कूजने तु संक्रीडन्त्यनांसि ५०५४ सपा सिवायनi मा सम पू१४ क्रीड् ધાતુથી કર્તામાં આત્મને પદી થાય છે. संक्रीडते गन माय तो सनीडति ॥१४८॥ अन्वाङ परेः ३३॥३४॥ एभ्यत्रिभ्यः क्रीडतेरात्मनेपदं स्यात् । अनुक्रीडते ४॥ अन्वक्रीडिष्ट ५। अनुचिक्रीडे अनुचिक्रीडिषे ६ । इत्यादि। अन्यत्र तु क्रीडति । अकीडीत् चिक्रीडेत्यादि । तप धूपसंतापे। अनु आङ, मने परि उपस थी ५२भा २al क्रीड, ધાતુથી કર્તામાં આત્મને પદી થાય છે. अनुक्रीडते त्याहि यार मां सतनी-अन्वक्रीडिष्ट. ५२।क्षा-अनुचिक्रीडे मान्न पु. मे. १ अनुचिक्रीडिते
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy