________________
१०२
। हैमलघुप्रक्रियाव्याकरणे
आ ५४ प्रच्छ ते गुरुने पूछे छे. क्रोड् विडार अर्थमा
॥१४७॥ क्रीडोऽकूजने ३३३३३॥ कूजनमव्यक्तशब्दस्ततोऽन्यार्थात् संपूर्वात् क्रीडतेरात्मनेपद स्यात् । संक्रीडते। कूजने तु संक्रीडन्त्यनांसि
५०५४ सपा सिवायनi मा सम पू१४ क्रीड् ધાતુથી કર્તામાં આત્મને પદી થાય છે.
संक्रीडते गन माय तो सनीडति
॥१४८॥ अन्वाङ परेः ३३॥३४॥ एभ्यत्रिभ्यः क्रीडतेरात्मनेपदं स्यात् । अनुक्रीडते ४॥ अन्वक्रीडिष्ट ५। अनुचिक्रीडे अनुचिक्रीडिषे ६ । इत्यादि। अन्यत्र तु क्रीडति । अकीडीत् चिक्रीडेत्यादि । तप धूपसंतापे।
अनु आङ, मने परि उपस थी ५२भा २al क्रीड, ધાતુથી કર્તામાં આત્મને પદી થાય છે.
अनुक्रीडते त्याहि यार मां सतनी-अन्वक्रीडिष्ट. ५२।क्षा-अनुचिक्रीडे मान्न पु. मे. १ अनुचिक्रीडिते