________________
भ्वाट्या बालनेपादिना ।
॥१४५॥ उदश्वरः साप्यात् ३३॥३१॥ उत्पूर्वाञ्चरेः सकर्मकादात्मनेपदं स्यात् । मार्गमुच्चरते । उत्क्रम्य यातीत्यर्थः। अकर्मकत्वे तु धूम उच्चरति । ऊर्ध्व गल्छतीत्यर्थः।
સકર્મક એવા રાત ઉપસર્ગથી પરમાં રહેલા વર ધાતુથી કર્તામાં આત્મપદી થાય છે.
માગને ઓળંગી જાય છે. અકર્મકમાં ધૂમાડે ઉંચે જાય છે,
॥१४६॥ समस्तृतीयया ३॥३॥३२॥ संपूर्वाञ्चरेस्तृतीयान्तेन योगे आत्मनेपद स्यात् । अश्वन संचरते ४। समचरिष्ट ५ । संचेरे संचेरिषे ६ । इत्यादि। अन्यत्र तु संचरति समचारीत् संचचारेत्यादि । (नुप्रच्छा*) आनुते शृगालः । आपृच्छते गुरुम् । क्रीड विहारे
तृतीया विमति मेवा सम् पू१४ चर् धातुयी કતમાં આત્મને પદી થાય છે.
संचरते त्या या२ ४५. संचरिष्ट अद्यतनी, त्याहि शेयण स२५ छ. ३-३-५४ थी आनुते मा. ५ थाय.