SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ९८ हैमलघुप्रक्रियाव्याकरणे स्यात् । संप्रवदन्ते ग्राम्याः । (विवादे वा) विवदन्ति विवदन्ते वा गणकाः । (अनोः कर्मण्यसति) अनुवदते चैत्रो मैत्रस्य । कर्मणि तु उक्तमनुवदति । વ્યક્ત વાણવાળા મનુષ્ય વિગેરેનું એકીસાથે બોલવું अर्थ वद् पातुथी भनेपही थाय ..... ગામડાનાં માણસે એકીસાથે બોલે છે. ३-३-८० थी गाना। मावे छ विवा अर्थ मा छे. ३-३-८१ थी गैत्र थैत्री मनुवाई ४२ छ. કર્મ ન હોતે છતે થાય કમ હોય તે કહેલાને કહે છે, ॥१४२॥ समो गमृच्छिपच्छिश्रुवित्स्वरत्यतिदृशः . ३।३।८४॥ · संपूर्वेभ्य एभ्योऽष्टाम्यः कर्मण्यसत्यात्मनेपदं स्यात् । सङ्गच्छते समगच्छत । सम् १५स यी ५२मां खेसा गम् ऋच्छ, प्रच्छ, श्रु, वित् स्वर् ऋ भने दश धातुमाने ४ ते छते કર્તામાં આત્મને પદી થાય છે, सङ्गच्छते समगच्छत ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy