________________
भवादपः आत्मनेपादिना ।
॥१४०॥ प्रोपादाम्मे ३।३।५१॥ आभ्यामारम्भेऽर्थे क्रम आत्मनेपदं स्यात् । प्रक्रमते ४॥ क्रम इतीडनिषेधे प्राक्रस्त ५। प्रचक्रमे ६ । प्रकंसीष्ट ७ । प्रक्रन्ता ८ । प्रकंस्यते ९ । प्राक्रस्यत १०। (क्रंमोऽनुपसर्गावात्मनेपदम्) क्रमते-कामति इत्यादि । आडोज्योतिरुग्दमे०) आक्रमते भानुः । वद व्यक्तायां वाचि ।
प्रबन.. उप उपसर्ग थी ५२मा २२सा क्रम् धातुथी કર્તમાં આભને પદી થાય છે. प्रक्रमते त्यात या शितmi. अद्यतनी इद न निषेधमा प्रस्त. ४-४-५३ थी ५२शक्षा प्रचक्रमे आशी: प्रकंसीष्ट, ५ प्रान्ता, मवि प्रक्रस्यते या--प्राक्रस्यत ३-३-९७ यी विपे मा. ५ थाय. ३-३-१२ थी आङ पूर्ण क्रम् ज्योतिनi G4 मयमा मा. ५ थाय. वद् धातु Copied अर्थमा ॥१४१॥ व्यक्तवाचा सहोक्तौ ३।३७९।। व्यक्तवाचो नरादयस्तेषां संभूयोच्चारणार्थीद्वद आत्मनेपदं