________________
हैमलघु प्रक्रियाव्याकरणे
નામિ ઉપાન્યવાળા ધાતુથી અનિક એવા આત્મનેપઢના વિષયવાળા એવા વિખ્ અને આશીર્વાદના પ્રત્યયા કિત્ જેવા
थाय छे.
८४
अकल्पिष्ट ७५२ नाव्यु अनिह होय त्यारे अक्लृप्त परस्मैपद्यां अनि अक्लृपत् ३-४-६४ थी परीक्षामा चक्लपे इत्यादि
आशीः कल्पिषीष्ट, क्लप्सीष्ट.
॥ १२४ ॥ कृपः श्वस्तन्याम् ३ | ३ | ४६ ॥
कृपेः श्वस्तन्यामात्मनेपदं वा स्यात् । कल्पिता - कल्प्ता । परस्मैपदपक्षे न वृद्भ्य इतीडनिषेधे कल्प्ता । एवं कल्पितासे - कल्प्तासि ८ | कल्पिष्यते - कल्प्स्यते - कल्प्स्यति ९ । अकल्पिष्यत अकल्प्स्यत-अकल्प्स्यत् १० । कपुङ चलने । उदित इति नुमागमे नां धुड्वर्गेति मत्वे कम्पते ४ | अकम्पिष्ट ५ । चकम्पे ६ | क्षमौषि सहने । क्षमते ४ । औदित्वात् अक्षमिष्टअस्त क्षमता - क्षन्ता । रमिं क्रीडायाम् । रमते ४ । अरंस्त ५ | रेमे ६ | सीष्ट ७ । रन्ता ८ । रस्यते ९ । अस्थत १० । ( व्यापरे रमः परस्मैपदं स्यात् ) विरमति । व्यरसीत् । विरराम | डलभि प्राप्तौ । लभते ४ । अधश्चतुर्थात्तथोर्धः । अलब्ध ५ । लेभे ६ । लप्सीष्ट ७ । लब्धा ८ | लप्स्यते ९