SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ भ्वादयः आत्मादिकः । ८३ પરમાં રહેલા પ્રાણસિવાયના કર્તાવાચી એવા ચમ્ નાં સ ને ૬ આદેશ વિકલ્પ થાય છે. બને દાખલા બનાવ્યા વિકલ્પ પૂ વાળા. अनुस्यन्दते ती मां प्राणी वायी छे भाटे ष् न थयो वृध थातुन ३। बधा वृत् २१ ०४ याय, कृप यातुन ३पो. ॥१२२॥ ऋरललं कृपोऽकृपीटादिषु २।३।९९।। कृपेतो रस्य च ल ल स्यात् न तु कृपीटादि विषयस्य । कल्पते ४ । धुझ्योऽद्यतन्यामित्यात्मनेपदविकल्पे धृगौदित इतीविकल्पे च अकल्पिष्ट । पक्षे । ___ कृपीट विगेरे सिवायन कप यातुन ऋ न ल भने र ना लू थाय छे. कृप् + इससिचू + त गुल कर्थ २-३-९२ थी अकल्पिष्ट विथे नायनां सूत्र प्रमाणे. ॥१२३॥ सिजाशिषावात्मने ४।३।३५।। नामिन्युपान्त्ये सति धातोरनिटावात्मनेपद विषयो सिजाशिषौ किद्वत् स्याताम् । अक्लुप्त । पक्षे अक्लस ५ । चपलपे। चकलपिये चक्लृप्से इत्यादि ६ । कल्पिषीष्ट फलप्सीष्ट ७ ॥
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy