SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्वरान्ता-पु. ६५. देव + जसू = देवा + अस् (नु। १/२/1) देवास् = (नुस। २-१-७२) स नो र) देवार (नुमा १/3/43)= देवाः = हे. देव + भ्याम् = देवाभ्याम् = हे! 43, मे है। भाटे અથવા બે દેથી. सुख + य = सुखाय-सुमने माट. ॥ ४ ॥ समानादमोऽतः १।११४६ समानात्परस्यामेोऽकारस्य लुक् स्यात् । देवम् । देवौ । बहुवचने, देव शस् । शकारः प्राग्वत् । જેને છેડે સમાન સંજ્ઞાવાળો સ્વર છે એવા નામની પછી લગોલગ દ્વિતીયાના એકવચનને મમ્ પ્રત્યય આવેલ હોય તે अम् प्रत्ययना अनु. क्या२१ न ४२७-२५ ४री ।. . __ अ आ इ ई उ ऊ ऋ ऋ ल लू - माटम (A) समान सज्ञा २१२। छे. (तुमे 1/1/७) पु. अ – देव + अम् = देव + म् = देवम् = हेपने. स्त्री. आ - माला + अम् = माला + म = मालाम् = मामाने. मेवी रीते मुनिम् - मुनिने. साधुम् – साधुने. बुद्धिम्मुद्धिन. धेनुम् – मायने. नदोम् - नहीन. वधूम् - बडने. विगेरे ઉદાહરણે જોઈ લેવા.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy