________________
स्वरान्ताः पुंलिङ्गः ।
॥ २ ॥ स्यौ जसित्यादि १।१।१८
सि औ जस् इति प्रथमा । अम् औ शस् इति द्वितीया । टा भ्यां भिस् इति तृतीया । डे भ्यां भ्यस् इति चतुर्थी । डसि भ्यां भ्यस् इति पञ्चमी । ङस् ओस् आम् इति षष्ठी। डि ओस् सुप् इति सप्तमी । तत्राप्यथै कत्वविवक्षायां प्रथमैकवचन सिः । इकार उच्चारणार्थ इत् । देव स् इति स्थिते । सो रुः । रः पदान्ते विसर्गस्तयोः । देवः । द्वित्वे, देव औ । ऐदौत्सन्ध्यक्षरैरिति । देवौ । बहुत्वे, देव जस् । जकारो विशेषणार्थः ।
स्यौजसू-अमौशसू-टाभ्यांभिसू-उभ्यांभ्यस्-डसिभ्यांभ्यस्-सोसाम्-डयोस सुपां त्रयी त्रयी प्रथमादिः ।।
१ सि औ जस् प्रथमा विमति ४२वाय. २ अम् औं शस् द्वितीया , , 3 टा भ्याम्
तृतीया ,, ४ डे भ्याम् भ्यस् यतुथी , " ५ उसि भ्याम् भ्यस् ५यमी , , ६ उस ओस् आम्ही , ,, ७ डि ओस् सुप् सप्तमी , ८ सि औ जस् मात्रय ,.,. આમ આઠ વિભક્તિ ગણાવી શકાય ખરી, પણ પ્રથમ
भिस्