________________
४८
हैमलघुप्रक्रियाव्याकरणे
अथ रेफसन्धि ॥ कस्-चारु इति स्थिते ।
॥ १॥ सो रुः २।११७२ पदान्ते सो रुः स्यात् । उकारः स्वाभाविकरेफाद्भेदज्ञापनार्थ ईत् । कर् चारु इति जाते।
પદને છેડે આવેલા ન જ કર, એટલે ૬ કરો. आशिष् + स् = आशिर् - आशीः = मा २/1/६४ वायु + स् - वायुस् - वायुर् - वायुः = ५वन.
॥२॥ चटते सद्वितीये १३७
पदान्तस्थस्य रस्य चटतेषु सद्वितीयेषु परेषु यथासंख्यं शषसा नित्य स्युः । कश्वारुः । (निरनुबन्धग्रहणे सामान्यग्रहणम्) प्रातश्चरति । कश्छन्नः । कष्टः । कष्ठः । कस्तः । कस्थः । I પદને છેડે આવેલા 1 (એટલે વિસર્ગ) પછી તરત જ , આવે તે ૮ ને શુ જ બેલાય છે, ટ, આવે તો ફૂ न। ष तथा त, थ आवेता र नौ स् मोवाय छे.
करचारु -- कशचारु कश्चारु - १ साछे. कर - शान्तः - कशान्त - शान्त छे.