SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४८ हैमलघुप्रक्रियाव्याकरणे अथ रेफसन्धि ॥ कस्-चारु इति स्थिते । ॥ १॥ सो रुः २।११७२ पदान्ते सो रुः स्यात् । उकारः स्वाभाविकरेफाद्भेदज्ञापनार्थ ईत् । कर् चारु इति जाते। પદને છેડે આવેલા ન જ કર, એટલે ૬ કરો. आशिष् + स् = आशिर् - आशीः = मा २/1/६४ वायु + स् - वायुस् - वायुर् - वायुः = ५वन. ॥२॥ चटते सद्वितीये १३७ पदान्तस्थस्य रस्य चटतेषु सद्वितीयेषु परेषु यथासंख्यं शषसा नित्य स्युः । कश्वारुः । (निरनुबन्धग्रहणे सामान्यग्रहणम्) प्रातश्चरति । कश्छन्नः । कष्टः । कष्ठः । कस्तः । कस्थः । I પદને છેડે આવેલા 1 (એટલે વિસર્ગ) પછી તરત જ , આવે તે ૮ ને શુ જ બેલાય છે, ટ, આવે તો ફૂ न। ष तथा त, थ आवेता र नौ स् मोवाय छे. करचारु -- कशचारु कश्चारु - १ साछे. कर - शान्तः - कशान्त - शान्त छे.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy