________________
५९२
हैमलघुप्रक्रियाव्याकरणे (I) "विनयादिभ्यः” ७।२।१६९। इकण् वा भवति ।।
वैनयिकम् । इति तद्धितदिग्मात्रम् ।
विनय कोरे शाहाने स्वार्थमा इकण प्रत्यय वि था। छ. विनयः एव-विनय इकण-वैनयिकम् अथ। विनयविनय. समयः एव-समय+इकण-सामयिकम् अथा समयः=समय. इति श्रीमहोपाध्यायश्री कीर्तिविजयगणि शिष्योपाध्याय श्रीविनयविजयगणिविरचितायां हैंमलघुप्रक्रियायां
प्रथमवृत्तिः समाप्ता ॥ ... ॥ हैमलघुप्रक्रियाव्याकरणे पूर्वार्द्ध समाप्तम् ॥
ઈતિ શ્રીમદ્ આચાર્યદેવશ્રી વિજય દર્શનસૂરિજી શિષ્યરત્ન આચાર્યદેવશ્રી વિજય પ્રિયંકરસૂરિએ હમલઘુપ્રક્રિયા વ્યાકરણનું ગુજરાતિ ભાષાંતર પૂર્વાર્ધ સમાપ્ત કર્યું.