________________
तद्विते अ.
५९१ (E) "भेषजादिभ्यष्ठयण" ७।२।१६४ । भैषज्यम् ।
भेषज मा शाहीने २१ मा टयण् प्रत्यय वि४८ याय छ. भेषजम् एव - भेषज + टयण = भैषज्यम् मया भेषजम्-४११, એસડ વેસડ. (F) "प्रज्ञादिभ्योऽण्" ७।२।१६५ प्राज्ञः वाणिजः ।
प्रज्ञ वगेरे Aण्डाने स्वार्थमा अणू प्रत्यय विदये थाय छे. प्रज्ञ एव-प्रज्ञ+अण्-प्राज्ञः. प्रज्ञा-विद्वान. वणिज एव-वणिज+अणूवाणिजः, वणिजः पक्षि-वादियो. (G) “वाच इकण्" ७।२।१६८ । सन्दिष्टे । वाचिकम् ।
वाच । सहिष्ट अर्थ ना सूय: इकण प्रत्यय नित्य वाले छे. वाग् एव वाचिकम्-वाचिक वक्तिस शान ४ छઆગળના સૂત્રથી વા ને અધિકાર ચાલુ છે પણ અહીં અને ઉપરના સૂત્રમાં વા નો અધિકાર ન લે. (H) “उपायाद्धस्वश्च" ७।२।१७० उपायादिकण , हूस्व
थास्य । औपयिकम् ।
उपाय Avडने वा मां इकण् प्रत्यय विक्ष्ये थाय छ भने से प्रत्यय थdi 'पा' न प थाय छे. उपायः एव-उपाय+ इकण्-औपयिकमू-मया उपायः=उपाय.