SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ व्यंजन संधि આવેલ વ્યંજનને મળતા અનુનાસિક વ્યંજન પણ ખેલાય છે. અને મેં ને અનુસ્વાર પણ થાય છે. त्वम् चारुः । त्वं चारुः । त्वञ्चारुः । त्वं कः । त्वण्टकः । कंयः । कँय्यः = पुरो व्यञ्जनाभावे तु नानुस्वारः । त्वम् । सम्राट् इति तु निपातः । ॥ ११ ॥ स्वाद ना दे १।३।२७ हस्वात्परेषां पदान्तस्थानां नां स्वरे परे द्वित्वं स्यात् । कु - क्रूणस्ते । सुगणिह । लिखन्नास्ते । પદ્માતે રહેલા અને હસ્વ સ્વર પછી તરત જ આવેલાં ङ् ण् અને મૈં પછી તરત જ સ્વર આવેલા હાય તા તે ત્રણે વ્યંજનેા એવડા થાય છે. એટલે નેા ङ्ङ्ग् અને ण् नाण्ण અને न् ના न्न थाने रहे छे. ण् सुगण + इह = सुगणिह लिखन् आस्ते लिखन्नास्ते क्रुङ + आस्ते = क्रुङङ्+आस्ते = क्रुङ्ङ्ास्ते = वांझे यासनारो લખવા બેસે છે. मेसे छे. ४१ ॥ १२ ॥ स्वरेभ्यः १|३|३० स्वरात्परस्य छस्य द्वित्वं स्यात् । Gise
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy