SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ५७८ हैमलघुप्रक्रियाव्याकरणे ५४वे छ. एकारांत-पूर्वाहणे+तर+आम्-पूर्वाहणेतराम् = पूर्वाह्नमासिना पूq मामi. पूर्वाहणे+तम+आम्-पूर्वाहणेतमाम् पूर्वालमा -हिसाना पूर्व भागमा अव्यय - अति + तर+आम्-अतितराम्= विशेष-मति-धर'. अति+तम+आम्-अतितमाम-विशेष-पधारेमति-धार किन्तरं दारु- ३ ३-सा. प्रयोगमा किन्तरं ॥३नु:લાકડાનું-વિશેષણ હોવાથી તેને સંબંધ લાકડા સાથે હોવાને લીધે તે સવવાચક છે. તેથી આ નિયમ ન લાગે. ॥ १२७॥ गुणाङ्गाद्वेष्ठेयसू ७३।९ गुणप्रवृत्तिहेतुकात्तमप्तरपोर्विषये यथासङ्ख्यमेतौ वा। स्याताम् । अयमेषां प्रकृष्टः पटुः पटिष्ठः पटुतमः । अयमनयोः प्रकृष्टः पटुः पटीयान् पटुतरः । ગુણવાચક નામને તમન્ના વિષયમાં વિકલ્પ રૂઝ પ્રત્યય aad भने तरप् ना विषयमा वि८ ईयम्-इयस्-प्रत्यय सा अयमेषामतिशयेन पटुः - पटु + इष्ठः - पटिष्ठः – पटुतम् = मधाम मा ५टु-शिया२ छ. अयम् अनयोः प्रकृष्ट गुरु:गुरु+इयस्-गरीयान्-गुरुतरः=मा मा मा गोरवा छे. (A) "प्रशस्यस्य श्रः" ७।४।३४ । णीष्ठेयस्सु । प्रकृष्टः प्रशस्य:-श्रेष्ठः श्रेयान् । वृद्ध-प्रशस्ययोर्व्यः । ज्येष्ठः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy