________________
तद्धिते अ..
(A) "क्वचित्” ७।३।७ । स्वार्थे यथालक्ष्यं तरप् ।
अभिन्नतरकम् ।
પ્રયોગ અનુસાર સ્વાર્થ અર્થને સૂચક તાપ પ્રત્યય થાય छ. अभिन्नम् एव-अमिन्न+तर-अभिन्नतरकम्म लिन्न- य. ॥ १२६ ॥ किन्त्याद्येऽव्ययादसत्त्वे तयोरन्तस्याम्
७३.८
किमः त्याद्यन्ताद् एदन्ताद्अव्ययाच परयोस्तमप्तरपोरन्तस्याम् स्यात् , न चेत्तौ सत्त्वे द्रव्ये वर्त्तते । किन्तमाम् , किन्तराम् । अयमेषां प्रकृष्टं पचति पचतितमाम् । अयमनयौः प्रकृष्टं पचति पचतितराम् । पूर्वाहणेतराम् २ । अतितराम् २ भुङक्ते । असत्त्वे किम् ? किन्तरं दारु ।
असत्यवाय-२ द्रव्यवाय-मेव। किम् श६ त्यादि-ति तस् अन्ति पणेरे प्रत्ययवाणा छिया पह।, ए ४२iत नाम भने अव्यय लागेला तर अने तमप् प्रत्यय ने छेउ आम् उमेराय छे.
किम्--किम+तर+आम्-किन्तराम्-धारे शु. किम + तम+ आम्-किन्तमाम् विशेष पधारे शु: त्यादि-पचति+तर+आम्पचतितराम् - . म. ते अतिशय ५४वे छ – २ छे. पचति तम+आम्-पचतितमाम्मे ४५मा ते भतिशय पधारे