________________
हैमलघुप्रक्रियाव्याकरणे - પ્રાણિ જાતિવાચક શબ્દોને અને વય-ઉમર-સૂચક શબ્દોને ભાવ તથા કર્મ અર્થ સૂચક શબ્ પ્રત્યય થાય છે.
प्रातिति-अश्वस्य भावः कर्म वा-अश्व+अञ्-आश्वम् , अश्वत्वम् , अश्वता-धाडापाशु घाानु ४. वय-कुमारस्य भावः कर्म वा-कुमार+अञ्-कौमारम् , कुमारत्वम् , कुमारताहुभा२पा-वारी अवस्था-3 मारनु आय. (F) "युवादेरण" ७१।६७ । यौवनं । स्थाविरं ।
युवादि होने मा भने में मथ ने। सूयअण् प्रत्यय थाय छ. युनः भावः कर्म वा-युवन् अण्-यौवनम् , युवत्वम् , युवता=योपन, अथवा युवाननु । युवानना या. स्थविरस्य भावः कर्म वा-स्थविर+अण्-स्थाविरम् स्थविरत्वम् , स्थविरता=२५/१२५ कवि२नु छाय. स्थविर मेटले क्योवृद्ध મનુષ્ય–ઠરેલ મનુષ્ય. (G) “पुरुषहदयादसमासे” ७१।७० अण् । पौरुषम् । '
समास न डाय सेवा पुरुष भने हृदय शहाने भाव અને કર્મ અર્થને સૂચક નું થાય છે.
पुरुषस्य भावः कर्म वा पुरुष+अण्-पौरुषम् , पुरुषत्वम् , पुरुषता=y३१पा ५३१नु । 3 ५३५नी लिया ॥ ९६ ॥ हृदयस्य हल्लासलेखाण्य ३।२।९४
लास लेख अण् य इत्येतेषु परेषु हृदयस्य हेत्स्यात् । हार्दम् । समासे तु-सुपुरुषत्वम् , परमहृदयत्वम् ।