________________
तद्धिते अ०
५४५
सख्युः भावः कर्म वा-सखि+य-सख्यम् , सखित्वम् , सखिता-भित्रता-समानु. ४ार्य. वणिजः भावः कर्म वा-वणिज+ य-वणिज्या, वणिकत्वम् वणिक्ता, वाणिज्यम्=qeीयापार-ता qयानु आ. दूतस्य भावः कर्म वा-दूत+य-दुत्यम् , दुतता, दौत्यम्-तपार, इतनु शर्य-ईत भेटवे शत, सहेशवा. (C) "स्तेनान्नलुक च" ७१।६४ । स्तेनशब्दाद् भावे
कर्मणि य-प्रत्ययः स्यात् , तद्योगे नकारस्य लुक् वा । स्तेयं, स्तैन्यं ।
स्तेन Avथी ला भने म अर्थ ने। सूय य प्रत्यय થાય છે અને ચ થવા સાથે તેન ના ને લોપ થઈ જાય છે. स्तेनस्य भावः कर्म वा-स्तेन+य-स्तेयम् , स्तेनत्वम् स्तेनता, स्तैन्यम् -या२५ अथवा यानु म योरी. (D) "कपि-ज्ञातेरेयण" ७१।३५ । कापेयम् ।
कपि भने ज्ञाति Av४ मा भने में अर्थ ना सूर्य एयण् प्रत्यय थाय छे. कपेः भावः कर्म वा-फपि+एयण-कापेयम्, कपित्वम् , कपिता-qinा अथवा वानरवडा अथ। शनु ४ाभ. (E) “प्राणिजाति-नयोऽर्थाद' ७१।६६ । आश्वं ।
कौमारं।