________________
तद्धिते अ०
५११ છે તેને જ અહીં લેવાને છે–બીજા કેઈ ભવતું કે ભવત્ શબ્દને
ही देवाना नथी. (B) “पर-जन-राज्ञोऽकीयः” ६।३।३१ । परकीयः ।
राजकीयः।
पर, जन भने राजन् हाने शेष अर्थमा अकीय प्रत्यय थाय .
अकीय--परस्य अयम् -पर+अकीय--परकीयः--५।२31, ५२नी, भीant. अकीय-जनस्य अयम्- जन+अकीय-जनकीयः--नने। अकीय-राज्ञः अयम्-राअन्+अकीय--राजकीयः-२ ना. (C) “दारीयः” ६।३।३२ । देवदत्तीयः । तदीयः ।
पाणिनीयम् । ईयेऽन्याद्दोन्तः, अन्यदीयम् । दु संज्ञा नामाने शेष अर्थमा ईय थाय छे.
ईय- देवदत्तस्य अयम्-- देवदत्त ईय -देवदत्तीयः- हत्तना. ईयसस्य अदम्-तद्+ईय-तदीयः- तेना. (D) वा युष्मदस्मदोजीनी युष्माकास्माको चास्यैकत्वे
तु तवकममकम्" ६।३।६७ । यौष्माकः । यौष्माकी स्त्री। यौष्माकीणः । यौष्माकीणा। युष्मदीयः । आस्माकः, आस्माकीनः, अस्मदीयः । तावकम् , मामकम् , तावकीनम् , मामकीनम् । त्वदीयम् , मदीयम् ।