SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० ५११ છે તેને જ અહીં લેવાને છે–બીજા કેઈ ભવતું કે ભવત્ શબ્દને ही देवाना नथी. (B) “पर-जन-राज्ञोऽकीयः” ६।३।३१ । परकीयः । राजकीयः। पर, जन भने राजन् हाने शेष अर्थमा अकीय प्रत्यय थाय . अकीय--परस्य अयम् -पर+अकीय--परकीयः--५।२31, ५२नी, भीant. अकीय-जनस्य अयम्- जन+अकीय-जनकीयः--नने। अकीय-राज्ञः अयम्-राअन्+अकीय--राजकीयः-२ ना. (C) “दारीयः” ६।३।३२ । देवदत्तीयः । तदीयः । पाणिनीयम् । ईयेऽन्याद्दोन्तः, अन्यदीयम् । दु संज्ञा नामाने शेष अर्थमा ईय थाय छे. ईय- देवदत्तस्य अयम्-- देवदत्त ईय -देवदत्तीयः- हत्तना. ईयसस्य अदम्-तद्+ईय-तदीयः- तेना. (D) वा युष्मदस्मदोजीनी युष्माकास्माको चास्यैकत्वे तु तवकममकम्" ६।३।६७ । यौष्माकः । यौष्माकी स्त्री। यौष्माकीणः । यौष्माकीणा। युष्मदीयः । आस्माकः, आस्माकीनः, अस्मदीयः । तावकम् , मामकम् , तावकीनम् , मामकीनम् । त्वदीयम् , मदीयम् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy