SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ हेमलघुप्रक्रियाव्याकरणे भव:-इह+त्यच् इहत्यः-मडी था . यच्-अमा भवः-अमात्यच्अमात्यः-साथे ये त्यच्-तत्र भवः-तत्र त्यच्-तत्रत्यः-त्यां थये. त्यच-कुतः भवः-कुतस्+त्यच्- कुतस्त्यः-४यांचा थयेटी. ॥६५॥ सायं-चिरं-प्राणे-प्रगे-ऽव्ययात् ६३।८८ सायन्तनम् , चिरन्तनम् । ४ायी सायम् , चिरम् , प्राणे, प्रगे Avat अने કાલવાચી અવ્યયરૂપ નામને શેષ અર્થ માં તને પ્રત્યય નિત્ય थाय छे. तनद-सायं भवम्-सायम्+तन-सायंतनम् -सरे ये तनद-चिरं भवम्-चिरं+तन-चिरंतनम्--नु येस-aiमा जानु અન્ય પ્રગો સાધી લેવા. (A) "भवतारिकणीयसौ” ६।३।३० । क्वचिदिकस्येतो लुक्-भावात्कम् । भवदीयम् । २२ उकार नु निशान छ मेवा भवतु-भवत् शाहने શેષ અર્થમાં [ અને ચિત્ પ્રત્યય થાય છે इकण- भवतः इदमू -भवत+इक--भावत्कम् -- मानु: ईयस्-- भवतः इदम्--भवद्+ईय- भवदीयः - मापनु ईयस से सात प्रत्यय નથી પણ અકારાંત એ ય પ્રત્યય છે. તે માત્ર નિશાનરૂપ છે “ભા' ધાતુને “ડવતુ” પ્રત્યય લાગીને જે “ભવતું શા બને
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy